Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 11
Verse 11.1
Previous
Next
Original
११ ग्रामादिनिर्माणम्
अथ एकादशोऽध्यायः
श्रीभगवान् -
ग्रामविन्यासकं वक्ष्ये अवधारय साम्प्रतम् ।
पुण्यक्षेत्रे नदीतीरे पर्वताग्रे त्रिकेपि वा ॥ १ ॥
Previous Verse
Next Verse