Śrīkoṣa
Chapter 11

Verse 11.6

ब्राह्मन्तु मध्यमं भागं दैविकं तदनन्तरम् ।
मानुषं तु तृतीयं स्यात् पैशाचं वै चतुर्थकम् ॥ ६ ॥