Śrīkoṣa
Chapter 11

Verse 11.7

पैशाचे देवतावासं ब्राह्मे वै विष्णुमन्दिरम् ।
बहिः प्रदक्षिणे विप्र वीथिकां सम्प्रकारयेत् ॥ ७ ॥