Śrīkoṣa
Chapter 11

Verse 11.8

एकपीठमथो वापि द्वितयं त्रितयन्तु वा ।
ग्रामपूर्वापरे विप्र विष्णुमन्दिरमाचरेत् ॥ ८ ॥