Śrīkoṣa
Chapter 11

Verse 11.9

आसनं शयनं वापि यानारूढमथापि वा ।
वाराहं पूर्वदिग्भागे आग्नेय्यां वै नृसिंहकम् ॥ ९ ॥