Śrīkoṣa
Chapter 2

Verse 2.4

यद्वद्गङ्गा च तीर्थेषु देवतेष्वपि चाच्युतः ।
अश्वत्थः सर्ववृक्षेषु नक्षत्रेषु च चन्द्रमाः ॥ ४ ॥