Śrīkoṣa
Chapter 11

Verse 11.12

आग्नेये भैरवं स्थानं याम्ये वै मकरध्वजम् ।
षण्मुखं नै-ऋते प्रोक्तं वारुणे चैव कन्यकाम् ॥ १२ ॥