Śrīkoṣa
Chapter 11

Verse 11.13

वायव्ये मदनं प्रोक्तं मातृस्थानं तथोत्तरे ।
ईशाने शङ्करं न्यस्य केवले विष्णुमन्दिरम् ? ॥ १३ ॥