Śrīkoṣa
Chapter 11

Verse 11.14

तटाकं सर्वदिग्देशे गर्तं कूपं तथैव च ।
नगरे मध्यदेशे तु राजप्रासादमाचरेत् ॥ १४ ॥