Śrīkoṣa
Chapter 11

Verse 11.16

तद्बहिर्वा न स्यादश्वावासं प्रकल्पयेत् ।
गजावासं च कूर्पं स्यात् भोजनागारमेव च ॥ १६ ॥