Śrīkoṣa
Chapter 11

Verse 11.17

बही रक्षाजनावासं स्ववाहकजनैर्युतम् ।
रथकारजनैश्चैव गन्धपाकजनैस्तथा ॥ १७ ॥