Śrīkoṣa
Chapter 11

Verse 11.18

आपणान्वीथिकां चैव वहिर्वीथीं प्रकल्पयेत् ।
दानदेशनिवासं ? च यथाभिमतिदेशिकः ॥ १८ ॥