Śrīkoṣa
Chapter 2

Verse 2.5

आदित्यानां यथा विष्णू रुद्राणां शङ्करो यथा ।
वेदानां सामवेदस्तु नराणां च नराधिपः ॥ ५ ॥