Śrīkoṣa
Chapter 11

Verse 11.28

शङ्खोपस्थापनं कुर्यात् दिक्षुवाथ विदिक्षु च ।
वीथीं प्रकल्पयेद्विद्वान् देवागारं तथैव च ॥ २८ ॥