Śrīkoṣa
Chapter 11

Verse 11.29

शङ्खस्थापनकाले तु रत्नलोहादिकान् न्यसेत् ।
देवागारे विशेषेण कर्षणं सम्यगाचरेत् ॥ २९ ॥