Śrīkoṣa
Chapter 11

Verse 11.30

सप्तधा कर्षयेद्भूमिमालवाल प्रकल्पयेत् ।
बीजावापं ततः कृत्वा जलसेचनमाचरेत् ॥ ३० ॥