Śrīkoṣa
Chapter 11

Verse 11.31

फलपाकावसानञ्च रक्षां कुर्यात्समन्ततः ।
फलपाकावसाने तु गवान्तृप्तिञ्च कारयेत् ॥ ३१ ॥