Śrīkoṣa
Chapter 2

Verse 2.6

शास्त्रेष्वपि च सर्वेषु पञ्चरात्रं तथा भवेत् ।
यथा हि सर्वदेवानां वरिष्ठो विष्णुरव्ययः ॥ ६ ॥