Śrīkoṣa
Chapter 11

Verse 11.34

आधारोपरि विन्यस्य प्रासादं परिकल्पयेत् ।
उपपीठोपरि वापि केवलं वापि कारयेत् ॥ ३४ ॥