Śrīkoṣa
Chapter 11

Verse 11.38

प्राकारगोपुरैर्युक्त मन्तर्वीथिकया युतम् ।
आग्नेये मानसस्थानं याम्ये गन्धालयं परम् ॥ ३८ ॥