Śrīkoṣa
Chapter 11

Verse 11.39

श्रीस्थानं नैर्-ऋते प्रोक्तं पानीयं वारुणे परम् ।
वायव्ये नागराजानां भक्तानां सौम्यगे परम् ॥ ३९ ॥