Śrīkoṣa
Chapter 11

Verse 11.41

चण्डञ्चैव प्रचण्डञ्च द्वारपार्श्वे निवेशयेत् ।
दुर्गां गणपतिं चैव ईशाने पावके न्यसेत् ॥ ४१ ॥