Śrīkoṣa
Chapter 11

Verse 11.42

गोपुरस्य पुरो विप्र बलिपीठं प्रकल्पयेत् ।
पचनालयपूर्वे तु कूपं कुर्याद्विचक्षणः ॥ ४२ ॥