Śrīkoṣa
Chapter 12

Verse 12.1

१२ बेरलक्षणम्
अथ द्वादशोऽध्यायः
श्रीभगवान् -
बिम्बमानमथो वक्ष्ये शृणु गुह्यं महामुने ।
आसनं शयनं वापि यानारूढं स्थितन्तु वा ॥ १ ॥