Śrīkoṣa
Chapter 12

Verse 12.4

तालमानमथो वापि यद्वाऽङ्गुलवशात्तु वा ।
अङ्गुलन्त्रितयं प्रोक्तं मात्रं मध्यं च मुष्टिकम् ॥ ४ ॥