Śrīkoṣa
Chapter 12

Verse 12.11

ब्रह्मस्थाने स्थितं बेरमेकबेरमुदाहृतम् ।
दिव्यभागे स्थितं बेरं बहुबेरमिति स्मृतम् ॥ ११ ॥