Śrīkoṣa
Chapter 12

Verse 12.13

श्रीभूमिसहितं वापि रहितं योगकं स्मृतम् ? ।
श्रीकरं भोगमित्युक्तं योगं वश्यकरं भवेत् ॥ १३ ॥