Śrīkoṣa
Chapter 12

Verse 12.17

आत्मार्थं च परार्थं च द्विविधं स्थापनं भवेत् ।
गृहेषु स्थापितं पूर्वमालये चापरं भवेत् ॥ १७ ॥