Śrīkoṣa
Chapter 12

Verse 12.19

अन्योन्यसङ्गतौस्यात्तु राष्ट्रक्षोभो यथारुचि ।
कर्मार्चाचोत्सवार्चा च बल्यर्चा च तथैव च ॥ १९ ॥