Śrīkoṣa
Chapter 12

Verse 12.23

यद्वाष्टभुजकं वापि यथारुचि समाचरेत् ।
शयने द्विभुजं मुख्यं कृष्णो रामो भवेत्तदा ॥ २३ ॥