Śrīkoṣa
Chapter 12

Verse 12.24

वाराहवामनौ चैव तथा त्रैविक्रमो भवेत् ।
लक्ष्मीनृसिंहं वाराहं लक्ष्मीनारायणं तु वा ॥ २४ ॥