Śrīkoṣa
Chapter 2

Verse 2.10

पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।
श्रोतारो मूर्तिभेदाश्च ऋषयश्च पितामहाः ॥ १० ॥