Śrīkoṣa
Chapter 13

Verse 13.2

अयने चोत्तरं मुख्यं जघन्यं दक्षिणायनम् ।
जङ्गमन्तु जघन्ये वा मुख्ये वापि समाचरेत् ॥ २ ॥