Śrīkoṣa
Chapter 13

Verse 13.3

माघे भाद्रपदे मासि प्रतिष्ठां परिवर्जयेत् ।
गुरुशुक्रास्तमे चैव ग्रहणस्यान्तिके तथा ॥ ३ ॥