Śrīkoṣa
Chapter 13

Verse 13.4

दुष्टवारे विलग्ने च अशुभर्क्षे तथा तिथौ ।
वर्जयेद्देवदेवेशस्थापनं देशिकोत्तमः ॥ ४ ॥