Śrīkoṣa
Chapter 13

Verse 13.6

यजमानेन सहितः सर्वैः परिकरैः सह ।
सर्वद्रव्यं समासाद्य पश्चात्कर्म समाचरेत् ॥ ६ ॥