Śrīkoṣa
Chapter 13

Verse 13.8

ततः प्रदोषे सम्प्राप्ते मृत्सङ्ग्रहणमाचरेत् ।
दिशं प्राचीमुदीचीं वा व्रजेत् परिकरैस्सह ॥ ८ ॥