Śrīkoṣa
Chapter 13

Verse 13.9

उद्यानं वा नदीतीरं प्राकारं तन्मयन्तु वा ? ।
तद्देशं प्रोक्षयेद्विप्र मन्त्रपूतेन वारिणा ॥ ९ ॥