Śrīkoṣa
Chapter 13

Verse 13.10

आसने तु समाविश्य प्राणायामं समाचरेत् ।
न्यासं कृत्वा विशेषेण पुण्याहं वाचयेद्बुधः ॥ १० ॥