Śrīkoṣa
Chapter 13

Verse 13.16

चतुरश्रं समं वापि तन्मध्ये मण्डलं लिखेत् ।
इष्टसिद्धिप्रदं वापि चक्राब्जं वापि कारयेत् ॥ १६ ॥