Śrīkoṣa
Chapter 13

Verse 13.18

पश्चिमेचोत्तरे वापि अग्न्यागारं प्रकल्पयेत् ।
दक्षिणोत्तरे तथा कुर्यात् पालिकां ग्राह्य देशिकः ॥ १८ ॥