Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 13
Verse 13.20
Previous
Next
Original
चतुर्विंशाङ्गुलोत्सेधं क्षालयेद्देशिकोत्तमः ।
बन्धयेत्कण्ठदेशे तु दूर्वां बिल्वं च देशिकः ॥ २० ॥
Previous Verse
Next Verse