Śrīkoṣa
Chapter 13

Verse 13.20

चतुर्विंशाङ्गुलोत्सेधं क्षालयेद्देशिकोत्तमः ।
बन्धयेत्कण्ठदेशे तु दूर्वां बिल्वं च देशिकः ॥ २० ॥