Śrīkoṣa
Chapter 13

Verse 13.23

द्वारं कृत्वा विधानेन द्वारपूजां समाचरेत् ।
कुम्भे च मण्डले चैव अग्नौ सम्पूजयेत्क्रमात् ॥ २३ ॥