Śrīkoṣa
Chapter 13

Verse 13.24

पालिकादक्षिणे पार्श्वे उत्तराभिमुखः स्थितः ।
पुण्याहं वाचयेत्पश्चात् ब्राह्मणैः सह देशिकः ॥ २४ ॥