Śrīkoṣa
Chapter 13

Verse 13.27

बीजानामप्यभावे तु मुद्गमेकं प्रशस्यते ।
एतत्सङ्गृह्य निक्षिप्य पात्रे क्षीरं विनिक्षिपेत् ॥ २७ ॥