Śrīkoṣa
Chapter 13

Verse 13.28

स्थापयेदम्बरेणैव पालिकाः परिवेष्टयेत् ।
सोमकुम्भगतां शाक्तिं बीजपात्रे विनिक्षिपेत् ॥ २८ ॥