Śrīkoṣa
Chapter 13

Verse 13.30

पुनस्सम्पूजयेत् बीजं बीजावापनमाचरेत् ।
शङ्खदुन्दुमिनादैश्च गीतमङ्गलवाद्यकैः ॥ ३० ॥