Śrīkoṣa
Chapter 13

Verse 13.33

रक्षां कृत्वा विशेषेण सुगुप्ते स्थापयेद्बुधः ।
दिने दिने मुनिश्रेष्ठ बलिपूजां समाचरेत् ॥ ३३ ॥