Śrīkoṣa
Chapter 14

Verse 14.1

१४ जलाधिवासः
अथ चतुर्दशोऽध्यायः
श्रीभगवान् -
जलवासमथो वक्ष्ये समासान्मुनिपुङ्गव ।
कर्मारम्भदिनात्पूर्वे तृतीये पञ्चमेऽपि वा ॥ १ ॥