Śrīkoṣa
Chapter 14

Verse 14.2

एकाहमथवा कुर्यात् एकरात्रमथापि वा ।
यामं यामार्धकं वापि जलावासं समाचरेत् ॥ २ ॥